Declension table of ?anuvākyāvat

Deva

MasculineSingularDualPlural
Nominativeanuvākyāvān anuvākyāvantau anuvākyāvantaḥ
Vocativeanuvākyāvan anuvākyāvantau anuvākyāvantaḥ
Accusativeanuvākyāvantam anuvākyāvantau anuvākyāvataḥ
Instrumentalanuvākyāvatā anuvākyāvadbhyām anuvākyāvadbhiḥ
Dativeanuvākyāvate anuvākyāvadbhyām anuvākyāvadbhyaḥ
Ablativeanuvākyāvataḥ anuvākyāvadbhyām anuvākyāvadbhyaḥ
Genitiveanuvākyāvataḥ anuvākyāvatoḥ anuvākyāvatām
Locativeanuvākyāvati anuvākyāvatoḥ anuvākyāvatsu

Compound anuvākyāvat -

Adverb -anuvākyāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria