Declension table of ?anuvākya

Deva

NeuterSingularDualPlural
Nominativeanuvākyam anuvākye anuvākyāni
Vocativeanuvākya anuvākye anuvākyāni
Accusativeanuvākyam anuvākye anuvākyāni
Instrumentalanuvākyena anuvākyābhyām anuvākyaiḥ
Dativeanuvākyāya anuvākyābhyām anuvākyebhyaḥ
Ablativeanuvākyāt anuvākyābhyām anuvākyebhyaḥ
Genitiveanuvākyasya anuvākyayoḥ anuvākyānām
Locativeanuvākye anuvākyayoḥ anuvākyeṣu

Compound anuvākya -

Adverb -anuvākyam -anuvākyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria