Declension table of ?anuvākya

Deva

MasculineSingularDualPlural
Nominativeanuvākyaḥ anuvākyau anuvākyāḥ
Vocativeanuvākya anuvākyau anuvākyāḥ
Accusativeanuvākyam anuvākyau anuvākyān
Instrumentalanuvākyena anuvākyābhyām anuvākyaiḥ anuvākyebhiḥ
Dativeanuvākyāya anuvākyābhyām anuvākyebhyaḥ
Ablativeanuvākyāt anuvākyābhyām anuvākyebhyaḥ
Genitiveanuvākyasya anuvākyayoḥ anuvākyānām
Locativeanuvākye anuvākyayoḥ anuvākyeṣu

Compound anuvākya -

Adverb -anuvākyam -anuvākyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria