Declension table of ?anuvākasaṅkhyā

Deva

FeminineSingularDualPlural
Nominativeanuvākasaṅkhyā anuvākasaṅkhye anuvākasaṅkhyāḥ
Vocativeanuvākasaṅkhye anuvākasaṅkhye anuvākasaṅkhyāḥ
Accusativeanuvākasaṅkhyām anuvākasaṅkhye anuvākasaṅkhyāḥ
Instrumentalanuvākasaṅkhyayā anuvākasaṅkhyābhyām anuvākasaṅkhyābhiḥ
Dativeanuvākasaṅkhyāyai anuvākasaṅkhyābhyām anuvākasaṅkhyābhyaḥ
Ablativeanuvākasaṅkhyāyāḥ anuvākasaṅkhyābhyām anuvākasaṅkhyābhyaḥ
Genitiveanuvākasaṅkhyāyāḥ anuvākasaṅkhyayoḥ anuvākasaṅkhyānām
Locativeanuvākasaṅkhyāyām anuvākasaṅkhyayoḥ anuvākasaṅkhyāsu

Adverb -anuvākasaṅkhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria