Declension table of ?anuvādyatva

Deva

NeuterSingularDualPlural
Nominativeanuvādyatvam anuvādyatve anuvādyatvāni
Vocativeanuvādyatva anuvādyatve anuvādyatvāni
Accusativeanuvādyatvam anuvādyatve anuvādyatvāni
Instrumentalanuvādyatvena anuvādyatvābhyām anuvādyatvaiḥ
Dativeanuvādyatvāya anuvādyatvābhyām anuvādyatvebhyaḥ
Ablativeanuvādyatvāt anuvādyatvābhyām anuvādyatvebhyaḥ
Genitiveanuvādyatvasya anuvādyatvayoḥ anuvādyatvānām
Locativeanuvādyatve anuvādyatvayoḥ anuvādyatveṣu

Compound anuvādyatva -

Adverb -anuvādyatvam -anuvādyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria