Declension table of ?anuvādyā

Deva

FeminineSingularDualPlural
Nominativeanuvādyā anuvādye anuvādyāḥ
Vocativeanuvādye anuvādye anuvādyāḥ
Accusativeanuvādyām anuvādye anuvādyāḥ
Instrumentalanuvādyayā anuvādyābhyām anuvādyābhiḥ
Dativeanuvādyāyai anuvādyābhyām anuvādyābhyaḥ
Ablativeanuvādyāyāḥ anuvādyābhyām anuvādyābhyaḥ
Genitiveanuvādyāyāḥ anuvādyayoḥ anuvādyānām
Locativeanuvādyāyām anuvādyayoḥ anuvādyāsu

Adverb -anuvādyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria