Declension table of ?anuvādita

Deva

MasculineSingularDualPlural
Nominativeanuvāditaḥ anuvāditau anuvāditāḥ
Vocativeanuvādita anuvāditau anuvāditāḥ
Accusativeanuvāditam anuvāditau anuvāditān
Instrumentalanuvāditena anuvāditābhyām anuvāditaiḥ anuvāditebhiḥ
Dativeanuvāditāya anuvāditābhyām anuvāditebhyaḥ
Ablativeanuvāditāt anuvāditābhyām anuvāditebhyaḥ
Genitiveanuvāditasya anuvāditayoḥ anuvāditānām
Locativeanuvādite anuvāditayoḥ anuvāditeṣu

Compound anuvādita -

Adverb -anuvāditam -anuvāditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria