Declension table of ?anuvādinī

Deva

FeminineSingularDualPlural
Nominativeanuvādinī anuvādinyau anuvādinyaḥ
Vocativeanuvādini anuvādinyau anuvādinyaḥ
Accusativeanuvādinīm anuvādinyau anuvādinīḥ
Instrumentalanuvādinyā anuvādinībhyām anuvādinībhiḥ
Dativeanuvādinyai anuvādinībhyām anuvādinībhyaḥ
Ablativeanuvādinyāḥ anuvādinībhyām anuvādinībhyaḥ
Genitiveanuvādinyāḥ anuvādinyoḥ anuvādinīnām
Locativeanuvādinyām anuvādinyoḥ anuvādinīṣu

Compound anuvādini - anuvādinī -

Adverb -anuvādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria