Declension table of ?anuvādin

Deva

NeuterSingularDualPlural
Nominativeanuvādi anuvādinī anuvādīni
Vocativeanuvādin anuvādi anuvādinī anuvādīni
Accusativeanuvādi anuvādinī anuvādīni
Instrumentalanuvādinā anuvādibhyām anuvādibhiḥ
Dativeanuvādine anuvādibhyām anuvādibhyaḥ
Ablativeanuvādinaḥ anuvādibhyām anuvādibhyaḥ
Genitiveanuvādinaḥ anuvādinoḥ anuvādinām
Locativeanuvādini anuvādinoḥ anuvādiṣu

Compound anuvādi -

Adverb -anuvādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria