Declension table of ?anuvādin

Deva

MasculineSingularDualPlural
Nominativeanuvādī anuvādinau anuvādinaḥ
Vocativeanuvādin anuvādinau anuvādinaḥ
Accusativeanuvādinam anuvādinau anuvādinaḥ
Instrumentalanuvādinā anuvādibhyām anuvādibhiḥ
Dativeanuvādine anuvādibhyām anuvādibhyaḥ
Ablativeanuvādinaḥ anuvādibhyām anuvādibhyaḥ
Genitiveanuvādinaḥ anuvādinoḥ anuvādinām
Locativeanuvādini anuvādinoḥ anuvādiṣu

Compound anuvādi -

Adverb -anuvādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria