Declension table of ?anuvādakā

Deva

FeminineSingularDualPlural
Nominativeanuvādakā anuvādake anuvādakāḥ
Vocativeanuvādake anuvādake anuvādakāḥ
Accusativeanuvādakām anuvādake anuvādakāḥ
Instrumentalanuvādakayā anuvādakābhyām anuvādakābhiḥ
Dativeanuvādakāyai anuvādakābhyām anuvādakābhyaḥ
Ablativeanuvādakāyāḥ anuvādakābhyām anuvādakābhyaḥ
Genitiveanuvādakāyāḥ anuvādakayoḥ anuvādakānām
Locativeanuvādakāyām anuvādakayoḥ anuvādakāsu

Adverb -anuvādakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria