Declension table of ?anuvācanapraiṣa

Deva

MasculineSingularDualPlural
Nominativeanuvācanapraiṣaḥ anuvācanapraiṣau anuvācanapraiṣāḥ
Vocativeanuvācanapraiṣa anuvācanapraiṣau anuvācanapraiṣāḥ
Accusativeanuvācanapraiṣam anuvācanapraiṣau anuvācanapraiṣān
Instrumentalanuvācanapraiṣeṇa anuvācanapraiṣābhyām anuvācanapraiṣaiḥ anuvācanapraiṣebhiḥ
Dativeanuvācanapraiṣāya anuvācanapraiṣābhyām anuvācanapraiṣebhyaḥ
Ablativeanuvācanapraiṣāt anuvācanapraiṣābhyām anuvācanapraiṣebhyaḥ
Genitiveanuvācanapraiṣasya anuvācanapraiṣayoḥ anuvācanapraiṣāṇām
Locativeanuvācanapraiṣe anuvācanapraiṣayoḥ anuvācanapraiṣeṣu

Compound anuvācanapraiṣa -

Adverb -anuvācanapraiṣam -anuvācanapraiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria