Declension table of ?anuvācana

Deva

NeuterSingularDualPlural
Nominativeanuvācanam anuvācane anuvācanāni
Vocativeanuvācana anuvācane anuvācanāni
Accusativeanuvācanam anuvācane anuvācanāni
Instrumentalanuvācanena anuvācanābhyām anuvācanaiḥ
Dativeanuvācanāya anuvācanābhyām anuvācanebhyaḥ
Ablativeanuvācanāt anuvācanābhyām anuvācanebhyaḥ
Genitiveanuvācanasya anuvācanayoḥ anuvācanānām
Locativeanuvācane anuvācanayoḥ anuvācaneṣu

Compound anuvācana -

Adverb -anuvācanam -anuvācanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria