Declension table of ?anuvāc

Deva

FeminineSingularDualPlural
Nominativeanuvāk anuvācau anuvācaḥ
Vocativeanuvāk anuvācau anuvācaḥ
Accusativeanuvācam anuvācau anuvācaḥ
Instrumentalanuvācā anuvāgbhyām anuvāgbhiḥ
Dativeanuvāce anuvāgbhyām anuvāgbhyaḥ
Ablativeanuvācaḥ anuvāgbhyām anuvāgbhyaḥ
Genitiveanuvācaḥ anuvācoḥ anuvācām
Locativeanuvāci anuvācoḥ anuvākṣu

Compound anuvāk -

Adverb -anuvāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria