Declension table of ?anuvaṣaṭkāra

Deva

MasculineSingularDualPlural
Nominativeanuvaṣaṭkāraḥ anuvaṣaṭkārau anuvaṣaṭkārāḥ
Vocativeanuvaṣaṭkāra anuvaṣaṭkārau anuvaṣaṭkārāḥ
Accusativeanuvaṣaṭkāram anuvaṣaṭkārau anuvaṣaṭkārān
Instrumentalanuvaṣaṭkāreṇa anuvaṣaṭkārābhyām anuvaṣaṭkāraiḥ anuvaṣaṭkārebhiḥ
Dativeanuvaṣaṭkārāya anuvaṣaṭkārābhyām anuvaṣaṭkārebhyaḥ
Ablativeanuvaṣaṭkārāt anuvaṣaṭkārābhyām anuvaṣaṭkārebhyaḥ
Genitiveanuvaṣaṭkārasya anuvaṣaṭkārayoḥ anuvaṣaṭkārāṇām
Locativeanuvaṣaṭkāre anuvaṣaṭkārayoḥ anuvaṣaṭkāreṣu

Compound anuvaṣaṭkāra -

Adverb -anuvaṣaṭkāram -anuvaṣaṭkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria