Declension table of ?anuvaṃśya

Deva

MasculineSingularDualPlural
Nominativeanuvaṃśyaḥ anuvaṃśyau anuvaṃśyāḥ
Vocativeanuvaṃśya anuvaṃśyau anuvaṃśyāḥ
Accusativeanuvaṃśyam anuvaṃśyau anuvaṃśyān
Instrumentalanuvaṃśyena anuvaṃśyābhyām anuvaṃśyaiḥ anuvaṃśyebhiḥ
Dativeanuvaṃśyāya anuvaṃśyābhyām anuvaṃśyebhyaḥ
Ablativeanuvaṃśyāt anuvaṃśyābhyām anuvaṃśyebhyaḥ
Genitiveanuvaṃśyasya anuvaṃśyayoḥ anuvaṃśyānām
Locativeanuvaṃśye anuvaṃśyayoḥ anuvaṃśyeṣu

Compound anuvaṃśya -

Adverb -anuvaṃśyam -anuvaṃśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria