Declension table of ?anuvaṃśaśloka

Deva

MasculineSingularDualPlural
Nominativeanuvaṃśaślokaḥ anuvaṃśaślokau anuvaṃśaślokāḥ
Vocativeanuvaṃśaśloka anuvaṃśaślokau anuvaṃśaślokāḥ
Accusativeanuvaṃśaślokam anuvaṃśaślokau anuvaṃśaślokān
Instrumentalanuvaṃśaślokena anuvaṃśaślokābhyām anuvaṃśaślokaiḥ anuvaṃśaślokebhiḥ
Dativeanuvaṃśaślokāya anuvaṃśaślokābhyām anuvaṃśaślokebhyaḥ
Ablativeanuvaṃśaślokāt anuvaṃśaślokābhyām anuvaṃśaślokebhyaḥ
Genitiveanuvaṃśaślokasya anuvaṃśaślokayoḥ anuvaṃśaślokānām
Locativeanuvaṃśaśloke anuvaṃśaślokayoḥ anuvaṃśaślokeṣu

Compound anuvaṃśaśloka -

Adverb -anuvaṃśaślokam -anuvaṃśaślokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria