Declension table of ?anuvaṃśa

Deva

MasculineSingularDualPlural
Nominativeanuvaṃśaḥ anuvaṃśau anuvaṃśāḥ
Vocativeanuvaṃśa anuvaṃśau anuvaṃśāḥ
Accusativeanuvaṃśam anuvaṃśau anuvaṃśān
Instrumentalanuvaṃśena anuvaṃśābhyām anuvaṃśaiḥ anuvaṃśebhiḥ
Dativeanuvaṃśāya anuvaṃśābhyām anuvaṃśebhyaḥ
Ablativeanuvaṃśāt anuvaṃśābhyām anuvaṃśebhyaḥ
Genitiveanuvaṃśasya anuvaṃśayoḥ anuvaṃśānām
Locativeanuvaṃśe anuvaṃśayoḥ anuvaṃśeṣu

Compound anuvaṃśa -

Adverb -anuvaṃśam -anuvaṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria