Declension table of ?anūti

Deva

FeminineSingularDualPlural
Nominativeanūtiḥ anūtī anūtayaḥ
Vocativeanūte anūtī anūtayaḥ
Accusativeanūtim anūtī anūtīḥ
Instrumentalanūtyā anūtibhyām anūtibhiḥ
Dativeanūtyai anūtaye anūtibhyām anūtibhyaḥ
Ablativeanūtyāḥ anūteḥ anūtibhyām anūtibhyaḥ
Genitiveanūtyāḥ anūteḥ anūtyoḥ anūtīnām
Locativeanūtyām anūtau anūtyoḥ anūtiṣu

Compound anūti -

Adverb -anūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria