Declension table of ?anūrjita

Deva

NeuterSingularDualPlural
Nominativeanūrjitam anūrjite anūrjitāni
Vocativeanūrjita anūrjite anūrjitāni
Accusativeanūrjitam anūrjite anūrjitāni
Instrumentalanūrjitena anūrjitābhyām anūrjitaiḥ
Dativeanūrjitāya anūrjitābhyām anūrjitebhyaḥ
Ablativeanūrjitāt anūrjitābhyām anūrjitebhyaḥ
Genitiveanūrjitasya anūrjitayoḥ anūrjitānām
Locativeanūrjite anūrjitayoḥ anūrjiteṣu

Compound anūrjita -

Adverb -anūrjitam -anūrjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria