Declension table of ?anūrjita

Deva

MasculineSingularDualPlural
Nominativeanūrjitaḥ anūrjitau anūrjitāḥ
Vocativeanūrjita anūrjitau anūrjitāḥ
Accusativeanūrjitam anūrjitau anūrjitān
Instrumentalanūrjitena anūrjitābhyām anūrjitaiḥ anūrjitebhiḥ
Dativeanūrjitāya anūrjitābhyām anūrjitebhyaḥ
Ablativeanūrjitāt anūrjitābhyām anūrjitebhyaḥ
Genitiveanūrjitasya anūrjitayoḥ anūrjitānām
Locativeanūrjite anūrjitayoḥ anūrjiteṣu

Compound anūrjita -

Adverb -anūrjitam -anūrjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria