Declension table of ?anūrdhvajñu

Deva

NeuterSingularDualPlural
Nominativeanūrdhvajñu anūrdhvajñunī anūrdhvajñūni
Vocativeanūrdhvajñu anūrdhvajñunī anūrdhvajñūni
Accusativeanūrdhvajñu anūrdhvajñunī anūrdhvajñūni
Instrumentalanūrdhvajñunā anūrdhvajñubhyām anūrdhvajñubhiḥ
Dativeanūrdhvajñune anūrdhvajñubhyām anūrdhvajñubhyaḥ
Ablativeanūrdhvajñunaḥ anūrdhvajñubhyām anūrdhvajñubhyaḥ
Genitiveanūrdhvajñunaḥ anūrdhvajñunoḥ anūrdhvajñūnām
Locativeanūrdhvajñuni anūrdhvajñunoḥ anūrdhvajñuṣu

Compound anūrdhvajñu -

Adverb -anūrdhvajñu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria