Declension table of ?anūrdhvajñu

Deva

MasculineSingularDualPlural
Nominativeanūrdhvajñuḥ anūrdhvajñū anūrdhvajñavaḥ
Vocativeanūrdhvajño anūrdhvajñū anūrdhvajñavaḥ
Accusativeanūrdhvajñum anūrdhvajñū anūrdhvajñūn
Instrumentalanūrdhvajñunā anūrdhvajñubhyām anūrdhvajñubhiḥ
Dativeanūrdhvajñave anūrdhvajñubhyām anūrdhvajñubhyaḥ
Ablativeanūrdhvajñoḥ anūrdhvajñubhyām anūrdhvajñubhyaḥ
Genitiveanūrdhvajñoḥ anūrdhvajñvoḥ anūrdhvajñūnām
Locativeanūrdhvajñau anūrdhvajñvoḥ anūrdhvajñuṣu

Compound anūrdhvajñu -

Adverb -anūrdhvajñu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria