Declension table of ?anūrdhvabhāsā

Deva

FeminineSingularDualPlural
Nominativeanūrdhvabhāsā anūrdhvabhāse anūrdhvabhāsāḥ
Vocativeanūrdhvabhāse anūrdhvabhāse anūrdhvabhāsāḥ
Accusativeanūrdhvabhāsām anūrdhvabhāse anūrdhvabhāsāḥ
Instrumentalanūrdhvabhāsayā anūrdhvabhāsābhyām anūrdhvabhāsābhiḥ
Dativeanūrdhvabhāsāyai anūrdhvabhāsābhyām anūrdhvabhāsābhyaḥ
Ablativeanūrdhvabhāsāyāḥ anūrdhvabhāsābhyām anūrdhvabhāsābhyaḥ
Genitiveanūrdhvabhāsāyāḥ anūrdhvabhāsayoḥ anūrdhvabhāsānām
Locativeanūrdhvabhāsāyām anūrdhvabhāsayoḥ anūrdhvabhāsāsu

Adverb -anūrdhvabhāsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria