Declension table of ?anūpavilāsa

Deva

MasculineSingularDualPlural
Nominativeanūpavilāsaḥ anūpavilāsau anūpavilāsāḥ
Vocativeanūpavilāsa anūpavilāsau anūpavilāsāḥ
Accusativeanūpavilāsam anūpavilāsau anūpavilāsān
Instrumentalanūpavilāsena anūpavilāsābhyām anūpavilāsaiḥ anūpavilāsebhiḥ
Dativeanūpavilāsāya anūpavilāsābhyām anūpavilāsebhyaḥ
Ablativeanūpavilāsāt anūpavilāsābhyām anūpavilāsebhyaḥ
Genitiveanūpavilāsasya anūpavilāsayoḥ anūpavilāsānām
Locativeanūpavilāse anūpavilāsayoḥ anūpavilāseṣu

Compound anūpavilāsa -

Adverb -anūpavilāsam -anūpavilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria