Declension table of ?anūpaprāya

Deva

MasculineSingularDualPlural
Nominativeanūpaprāyaḥ anūpaprāyau anūpaprāyāḥ
Vocativeanūpaprāya anūpaprāyau anūpaprāyāḥ
Accusativeanūpaprāyam anūpaprāyau anūpaprāyān
Instrumentalanūpaprāyeṇa anūpaprāyābhyām anūpaprāyaiḥ anūpaprāyebhiḥ
Dativeanūpaprāyāya anūpaprāyābhyām anūpaprāyebhyaḥ
Ablativeanūpaprāyāt anūpaprāyābhyām anūpaprāyebhyaḥ
Genitiveanūpaprāyasya anūpaprāyayoḥ anūpaprāyāṇām
Locativeanūpaprāye anūpaprāyayoḥ anūpaprāyeṣu

Compound anūpaprāya -

Adverb -anūpaprāyam -anūpaprāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria