Declension table of ?anūnavastuka

Deva

NeuterSingularDualPlural
Nominativeanūnavastukam anūnavastuke anūnavastukāni
Vocativeanūnavastuka anūnavastuke anūnavastukāni
Accusativeanūnavastukam anūnavastuke anūnavastukāni
Instrumentalanūnavastukena anūnavastukābhyām anūnavastukaiḥ
Dativeanūnavastukāya anūnavastukābhyām anūnavastukebhyaḥ
Ablativeanūnavastukāt anūnavastukābhyām anūnavastukebhyaḥ
Genitiveanūnavastukasya anūnavastukayoḥ anūnavastukānām
Locativeanūnavastuke anūnavastukayoḥ anūnavastukeṣu

Compound anūnavastuka -

Adverb -anūnavastukam -anūnavastukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria