Declension table of ?anūnaguru

Deva

NeuterSingularDualPlural
Nominativeanūnaguru anūnaguruṇī anūnagurūṇi
Vocativeanūnaguru anūnaguruṇī anūnagurūṇi
Accusativeanūnaguru anūnaguruṇī anūnagurūṇi
Instrumentalanūnaguruṇā anūnagurubhyām anūnagurubhiḥ
Dativeanūnaguruṇe anūnagurubhyām anūnagurubhyaḥ
Ablativeanūnaguruṇaḥ anūnagurubhyām anūnagurubhyaḥ
Genitiveanūnaguruṇaḥ anūnaguruṇoḥ anūnagurūṇām
Locativeanūnaguruṇi anūnaguruṇoḥ anūnaguruṣu

Compound anūnaguru -

Adverb -anūnaguru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria