Declension table of ?anūdyamāna

Deva

NeuterSingularDualPlural
Nominativeanūdyamānam anūdyamāne anūdyamānāni
Vocativeanūdyamāna anūdyamāne anūdyamānāni
Accusativeanūdyamānam anūdyamāne anūdyamānāni
Instrumentalanūdyamānena anūdyamānābhyām anūdyamānaiḥ
Dativeanūdyamānāya anūdyamānābhyām anūdyamānebhyaḥ
Ablativeanūdyamānāt anūdyamānābhyām anūdyamānebhyaḥ
Genitiveanūdyamānasya anūdyamānayoḥ anūdyamānānām
Locativeanūdyamāne anūdyamānayoḥ anūdyamāneṣu

Compound anūdyamāna -

Adverb -anūdyamānam -anūdyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria