Declension table of ?anūditā

Deva

FeminineSingularDualPlural
Nominativeanūditā anūdite anūditāḥ
Vocativeanūdite anūdite anūditāḥ
Accusativeanūditām anūdite anūditāḥ
Instrumentalanūditayā anūditābhyām anūditābhiḥ
Dativeanūditāyai anūditābhyām anūditābhyaḥ
Ablativeanūditāyāḥ anūditābhyām anūditābhyaḥ
Genitiveanūditāyāḥ anūditayoḥ anūditānām
Locativeanūditāyām anūditayoḥ anūditāsu

Adverb -anūditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria