Declension table of ?anūdita

Deva

NeuterSingularDualPlural
Nominativeanūditam anūdite anūditāni
Vocativeanūdita anūdite anūditāni
Accusativeanūditam anūdite anūditāni
Instrumentalanūditena anūditābhyām anūditaiḥ
Dativeanūditāya anūditābhyām anūditebhyaḥ
Ablativeanūditāt anūditābhyām anūditebhyaḥ
Genitiveanūditasya anūditayoḥ anūditānām
Locativeanūdite anūditayoḥ anūditeṣu

Compound anūdita -

Adverb -anūditam -anūditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria