Declension table of ?anūdita

Deva

MasculineSingularDualPlural
Nominativeanūditaḥ anūditau anūditāḥ
Vocativeanūdita anūditau anūditāḥ
Accusativeanūditam anūditau anūditān
Instrumentalanūditena anūditābhyām anūditaiḥ anūditebhiḥ
Dativeanūditāya anūditābhyām anūditebhyaḥ
Ablativeanūditāt anūditābhyām anūditebhyaḥ
Genitiveanūditasya anūditayoḥ anūditānām
Locativeanūdite anūditayoḥ anūditeṣu

Compound anūdita -

Adverb -anūditam -anūditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria