Declension table of ?anūdbhāsin

Deva

NeuterSingularDualPlural
Nominativeanūdbhāsi anūdbhāsinī anūdbhāsīni
Vocativeanūdbhāsin anūdbhāsi anūdbhāsinī anūdbhāsīni
Accusativeanūdbhāsi anūdbhāsinī anūdbhāsīni
Instrumentalanūdbhāsinā anūdbhāsibhyām anūdbhāsibhiḥ
Dativeanūdbhāsine anūdbhāsibhyām anūdbhāsibhyaḥ
Ablativeanūdbhāsinaḥ anūdbhāsibhyām anūdbhāsibhyaḥ
Genitiveanūdbhāsinaḥ anūdbhāsinoḥ anūdbhāsinām
Locativeanūdbhāsini anūdbhāsinoḥ anūdbhāsiṣu

Compound anūdbhāsi -

Adverb -anūdbhāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria