Declension table of ?anūdbhāsin

Deva

MasculineSingularDualPlural
Nominativeanūdbhāsī anūdbhāsinau anūdbhāsinaḥ
Vocativeanūdbhāsin anūdbhāsinau anūdbhāsinaḥ
Accusativeanūdbhāsinam anūdbhāsinau anūdbhāsinaḥ
Instrumentalanūdbhāsinā anūdbhāsibhyām anūdbhāsibhiḥ
Dativeanūdbhāsine anūdbhāsibhyām anūdbhāsibhyaḥ
Ablativeanūdbhāsinaḥ anūdbhāsibhyām anūdbhāsibhyaḥ
Genitiveanūdbhāsinaḥ anūdbhāsinoḥ anūdbhāsinām
Locativeanūdbhāsini anūdbhāsinoḥ anūdbhāsiṣu

Compound anūdbhāsi -

Adverb -anūdbhāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria