Declension table of ?anūcīnagarbhā

Deva

FeminineSingularDualPlural
Nominativeanūcīnagarbhā anūcīnagarbhe anūcīnagarbhāḥ
Vocativeanūcīnagarbhe anūcīnagarbhe anūcīnagarbhāḥ
Accusativeanūcīnagarbhām anūcīnagarbhe anūcīnagarbhāḥ
Instrumentalanūcīnagarbhayā anūcīnagarbhābhyām anūcīnagarbhābhiḥ
Dativeanūcīnagarbhāyai anūcīnagarbhābhyām anūcīnagarbhābhyaḥ
Ablativeanūcīnagarbhāyāḥ anūcīnagarbhābhyām anūcīnagarbhābhyaḥ
Genitiveanūcīnagarbhāyāḥ anūcīnagarbhayoḥ anūcīnagarbhāṇām
Locativeanūcīnagarbhāyām anūcīnagarbhayoḥ anūcīnagarbhāsu

Adverb -anūcīnagarbham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria