Declension table of ?anūcīnagarbha

Deva

MasculineSingularDualPlural
Nominativeanūcīnagarbhaḥ anūcīnagarbhau anūcīnagarbhāḥ
Vocativeanūcīnagarbha anūcīnagarbhau anūcīnagarbhāḥ
Accusativeanūcīnagarbham anūcīnagarbhau anūcīnagarbhān
Instrumentalanūcīnagarbheṇa anūcīnagarbhābhyām anūcīnagarbhaiḥ anūcīnagarbhebhiḥ
Dativeanūcīnagarbhāya anūcīnagarbhābhyām anūcīnagarbhebhyaḥ
Ablativeanūcīnagarbhāt anūcīnagarbhābhyām anūcīnagarbhebhyaḥ
Genitiveanūcīnagarbhasya anūcīnagarbhayoḥ anūcīnagarbhāṇām
Locativeanūcīnagarbhe anūcīnagarbhayoḥ anūcīnagarbheṣu

Compound anūcīnagarbha -

Adverb -anūcīnagarbham -anūcīnagarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria