Declension table of ?anūbandhya

Deva

NeuterSingularDualPlural
Nominativeanūbandhyam anūbandhye anūbandhyāni
Vocativeanūbandhya anūbandhye anūbandhyāni
Accusativeanūbandhyam anūbandhye anūbandhyāni
Instrumentalanūbandhyena anūbandhyābhyām anūbandhyaiḥ
Dativeanūbandhyāya anūbandhyābhyām anūbandhyebhyaḥ
Ablativeanūbandhyāt anūbandhyābhyām anūbandhyebhyaḥ
Genitiveanūbandhyasya anūbandhyayoḥ anūbandhyānām
Locativeanūbandhye anūbandhyayoḥ anūbandhyeṣu

Compound anūbandhya -

Adverb -anūbandhyam -anūbandhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria