Declension table of ?anūbandhya

Deva

MasculineSingularDualPlural
Nominativeanūbandhyaḥ anūbandhyau anūbandhyāḥ
Vocativeanūbandhya anūbandhyau anūbandhyāḥ
Accusativeanūbandhyam anūbandhyau anūbandhyān
Instrumentalanūbandhyena anūbandhyābhyām anūbandhyaiḥ anūbandhyebhiḥ
Dativeanūbandhyāya anūbandhyābhyām anūbandhyebhyaḥ
Ablativeanūbandhyāt anūbandhyābhyām anūbandhyebhyaḥ
Genitiveanūbandhyasya anūbandhyayoḥ anūbandhyānām
Locativeanūbandhye anūbandhyayoḥ anūbandhyeṣu

Compound anūbandhya -

Adverb -anūbandhyam -anūbandhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria