Declension table of ?anūṣmaparā

Deva

FeminineSingularDualPlural
Nominativeanūṣmaparā anūṣmapare anūṣmaparāḥ
Vocativeanūṣmapare anūṣmapare anūṣmaparāḥ
Accusativeanūṣmaparām anūṣmapare anūṣmaparāḥ
Instrumentalanūṣmaparayā anūṣmaparābhyām anūṣmaparābhiḥ
Dativeanūṣmaparāyai anūṣmaparābhyām anūṣmaparābhyaḥ
Ablativeanūṣmaparāyāḥ anūṣmaparābhyām anūṣmaparābhyaḥ
Genitiveanūṣmaparāyāḥ anūṣmaparayoḥ anūṣmaparāṇām
Locativeanūṣmaparāyām anūṣmaparayoḥ anūṣmaparāsu

Adverb -anūṣmaparam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria