Declension table of ?anūṣita

Deva

NeuterSingularDualPlural
Nominativeanūṣitam anūṣite anūṣitāni
Vocativeanūṣita anūṣite anūṣitāni
Accusativeanūṣitam anūṣite anūṣitāni
Instrumentalanūṣitena anūṣitābhyām anūṣitaiḥ
Dativeanūṣitāya anūṣitābhyām anūṣitebhyaḥ
Ablativeanūṣitāt anūṣitābhyām anūṣitebhyaḥ
Genitiveanūṣitasya anūṣitayoḥ anūṣitānām
Locativeanūṣite anūṣitayoḥ anūṣiteṣu

Compound anūṣita -

Adverb -anūṣitam -anūṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria