Declension table of ?anūṣara

Deva

NeuterSingularDualPlural
Nominativeanūṣaram anūṣare anūṣarāṇi
Vocativeanūṣara anūṣare anūṣarāṇi
Accusativeanūṣaram anūṣare anūṣarāṇi
Instrumentalanūṣareṇa anūṣarābhyām anūṣaraiḥ
Dativeanūṣarāya anūṣarābhyām anūṣarebhyaḥ
Ablativeanūṣarāt anūṣarābhyām anūṣarebhyaḥ
Genitiveanūṣarasya anūṣarayoḥ anūṣarāṇām
Locativeanūṣare anūṣarayoḥ anūṣareṣu

Compound anūṣara -

Adverb -anūṣaram -anūṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria