Declension table of ?anūṣara

Deva

MasculineSingularDualPlural
Nominativeanūṣaraḥ anūṣarau anūṣarāḥ
Vocativeanūṣara anūṣarau anūṣarāḥ
Accusativeanūṣaram anūṣarau anūṣarān
Instrumentalanūṣareṇa anūṣarābhyām anūṣaraiḥ anūṣarebhiḥ
Dativeanūṣarāya anūṣarābhyām anūṣarebhyaḥ
Ablativeanūṣarāt anūṣarābhyām anūṣarebhyaḥ
Genitiveanūṣarasya anūṣarayoḥ anūṣarāṇām
Locativeanūṣare anūṣarayoḥ anūṣareṣu

Compound anūṣara -

Adverb -anūṣaram -anūṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria