Declension table of ?anūḍhamāna

Deva

NeuterSingularDualPlural
Nominativeanūḍhamānam anūḍhamāne anūḍhamānāni
Vocativeanūḍhamāna anūḍhamāne anūḍhamānāni
Accusativeanūḍhamānam anūḍhamāne anūḍhamānāni
Instrumentalanūḍhamānena anūḍhamānābhyām anūḍhamānaiḥ
Dativeanūḍhamānāya anūḍhamānābhyām anūḍhamānebhyaḥ
Ablativeanūḍhamānāt anūḍhamānābhyām anūḍhamānebhyaḥ
Genitiveanūḍhamānasya anūḍhamānayoḥ anūḍhamānānām
Locativeanūḍhamāne anūḍhamānayoḥ anūḍhamāneṣu

Compound anūḍhamāna -

Adverb -anūḍhamānam -anūḍhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria