Declension table of ?anūḍhāgamana

Deva

NeuterSingularDualPlural
Nominativeanūḍhāgamanam anūḍhāgamane anūḍhāgamanāni
Vocativeanūḍhāgamana anūḍhāgamane anūḍhāgamanāni
Accusativeanūḍhāgamanam anūḍhāgamane anūḍhāgamanāni
Instrumentalanūḍhāgamanena anūḍhāgamanābhyām anūḍhāgamanaiḥ
Dativeanūḍhāgamanāya anūḍhāgamanābhyām anūḍhāgamanebhyaḥ
Ablativeanūḍhāgamanāt anūḍhāgamanābhyām anūḍhāgamanebhyaḥ
Genitiveanūḍhāgamanasya anūḍhāgamanayoḥ anūḍhāgamanānām
Locativeanūḍhāgamane anūḍhāgamanayoḥ anūḍhāgamaneṣu

Compound anūḍhāgamana -

Adverb -anūḍhāgamanam -anūḍhāgamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria