Declension table of ?anuttuṇḍitā

Deva

FeminineSingularDualPlural
Nominativeanuttuṇḍitā anuttuṇḍite anuttuṇḍitāḥ
Vocativeanuttuṇḍite anuttuṇḍite anuttuṇḍitāḥ
Accusativeanuttuṇḍitām anuttuṇḍite anuttuṇḍitāḥ
Instrumentalanuttuṇḍitayā anuttuṇḍitābhyām anuttuṇḍitābhiḥ
Dativeanuttuṇḍitāyai anuttuṇḍitābhyām anuttuṇḍitābhyaḥ
Ablativeanuttuṇḍitāyāḥ anuttuṇḍitābhyām anuttuṇḍitābhyaḥ
Genitiveanuttuṇḍitāyāḥ anuttuṇḍitayoḥ anuttuṇḍitānām
Locativeanuttuṇḍitāyām anuttuṇḍitayoḥ anuttuṇḍitāsu

Adverb -anuttuṇḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria