Declension table of ?anutthitā

Deva

FeminineSingularDualPlural
Nominativeanutthitā anutthite anutthitāḥ
Vocativeanutthite anutthite anutthitāḥ
Accusativeanutthitām anutthite anutthitāḥ
Instrumentalanutthitayā anutthitābhyām anutthitābhiḥ
Dativeanutthitāyai anutthitābhyām anutthitābhyaḥ
Ablativeanutthitāyāḥ anutthitābhyām anutthitābhyaḥ
Genitiveanutthitāyāḥ anutthitayoḥ anutthitānām
Locativeanutthitāyām anutthitayoḥ anutthitāsu

Adverb -anutthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria