Declension table of ?anutthāna

Deva

NeuterSingularDualPlural
Nominativeanutthānam anutthāne anutthānāni
Vocativeanutthāna anutthāne anutthānāni
Accusativeanutthānam anutthāne anutthānāni
Instrumentalanutthānena anutthānābhyām anutthānaiḥ
Dativeanutthānāya anutthānābhyām anutthānebhyaḥ
Ablativeanutthānāt anutthānābhyām anutthānebhyaḥ
Genitiveanutthānasya anutthānayoḥ anutthānānām
Locativeanutthāne anutthānayoḥ anutthāneṣu

Compound anutthāna -

Adverb -anutthānam -anutthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria