Declension table of ?anuttaraṅgā

Deva

FeminineSingularDualPlural
Nominativeanuttaraṅgā anuttaraṅge anuttaraṅgāḥ
Vocativeanuttaraṅge anuttaraṅge anuttaraṅgāḥ
Accusativeanuttaraṅgām anuttaraṅge anuttaraṅgāḥ
Instrumentalanuttaraṅgayā anuttaraṅgābhyām anuttaraṅgābhiḥ
Dativeanuttaraṅgāyai anuttaraṅgābhyām anuttaraṅgābhyaḥ
Ablativeanuttaraṅgāyāḥ anuttaraṅgābhyām anuttaraṅgābhyaḥ
Genitiveanuttaraṅgāyāḥ anuttaraṅgayoḥ anuttaraṅgāṇām
Locativeanuttaraṅgāyām anuttaraṅgayoḥ anuttaraṅgāsu

Adverb -anuttaraṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria