Declension table of ?anuttaraṅga

Deva

NeuterSingularDualPlural
Nominativeanuttaraṅgam anuttaraṅge anuttaraṅgāṇi
Vocativeanuttaraṅga anuttaraṅge anuttaraṅgāṇi
Accusativeanuttaraṅgam anuttaraṅge anuttaraṅgāṇi
Instrumentalanuttaraṅgeṇa anuttaraṅgābhyām anuttaraṅgaiḥ
Dativeanuttaraṅgāya anuttaraṅgābhyām anuttaraṅgebhyaḥ
Ablativeanuttaraṅgāt anuttaraṅgābhyām anuttaraṅgebhyaḥ
Genitiveanuttaraṅgasya anuttaraṅgayoḥ anuttaraṅgāṇām
Locativeanuttaraṅge anuttaraṅgayoḥ anuttaraṅgeṣu

Compound anuttaraṅga -

Adverb -anuttaraṅgam -anuttaraṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria