Declension table of ?anuttaraṅga

Deva

MasculineSingularDualPlural
Nominativeanuttaraṅgaḥ anuttaraṅgau anuttaraṅgāḥ
Vocativeanuttaraṅga anuttaraṅgau anuttaraṅgāḥ
Accusativeanuttaraṅgam anuttaraṅgau anuttaraṅgān
Instrumentalanuttaraṅgeṇa anuttaraṅgābhyām anuttaraṅgaiḥ anuttaraṅgebhiḥ
Dativeanuttaraṅgāya anuttaraṅgābhyām anuttaraṅgebhyaḥ
Ablativeanuttaraṅgāt anuttaraṅgābhyām anuttaraṅgebhyaḥ
Genitiveanuttaraṅgasya anuttaraṅgayoḥ anuttaraṅgāṇām
Locativeanuttaraṅge anuttaraṅgayoḥ anuttaraṅgeṣu

Compound anuttaraṅga -

Adverb -anuttaraṅgam -anuttaraṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria